Claw Sanskrit Meaning
कररुहः, नखः, नखम्
Definition
प्राणिनां हस्तस्य पादस्य वा अङ्गुलिसमुदायः।
अङ्कुशयुक्तः वंशः येन फलानि अवछिद्यते।
अर्कवृक्षजातीयः बहुवर्षी क्षुपः।
किमपि ग्रहणार्थे लम्बनार्थे वा लोहादीनां वक्रीकृतः दण्डः।
शस्त्रस्य धारा।
मत्स्यबन्धनार्थे पाशः।
पशूनां पक्षीणाञ्च वृतः करः।
अङ्गारान् परिवर्तयितुं वर्तमानम् उपकरणम्।
पृष्ठभागे लग्नस्य आवरणस्य विलगीकरणानुकूलव्य
Example
व्याघ्रः शशकं करजेन हन्ति।
सः आकर्षण्या आम्रम् अवछिनत्ति।
मन्दारस्य क्षीरं नेत्रार्थे हानिकारकम् अस्ति।
तेन पतितानि वस्त्राणि अङ्कुशेन उद्धार्यन्ते।
तर्जितः परशुधारया मम।
मत्स्यं बद्धुं मोहनेन पलावे प्रलोभनं स्थापितम्।
मूषकः व्याघ्रस्य कररुहे बद्धः जातः।
अयस्करः खजया अङ्गारान् विकृषति।
माता पात्रतललग्नम् ओदनांशं निष्कास्यति।
तस्य
Porter in SanskritNail in SanskritBedchamber in SanskritFracture in Sanskrit4th in SanskritQualified in SanskritInodorous in SanskritWild in SanskritProfligate in SanskritVoice Communication in SanskritIndependence in SanskritChoppy in SanskritRavishment in SanskritCooking Stove in SanskritBhutan in SanskritFenugreek Seed in SanskritDrapery in SanskritWell-wisher in SanskritRude in SanskritGo in Sanskrit