Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Clay Sanskrit Meaning

कर्दमः, कलुषम्, जम्बालः, जलकल्कः, पङ्कः

Definition

तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
पृथिव्याः आवरणे वर्तमानम् अश्मादीनां चूर्णम्।
सा चेतना यया सजीवाः जीवन्ति।
यद् गवादिभिः भक्ष्यते।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खा

Example

अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
एषा मृदा अतीव फलदायिनी अस्ति।
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
गौः तृणं खादति।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि