Clean Sanskrit Meaning
अकल्क, अकल्मष, अनवद्य, अमल, अमलिन, निरवद्य, निर्मल, परिष्कृत, पवित्र, विमल, वीघ्र, शुचि, शुद्ध, श्लील, सभ्य, स्पष्ट
Definition
यः साधुव्यवहारं करोति।
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
सौरमालायाः द्वितीयः खगोलीयपिण्डः।
सुस्पष्टरूपेण विना कञ्चित् विभ्रमम्।
काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।
क्षुपविशेषः यस्य कन्दः शुभ्रः कटुरसयुक्तः अस्ति।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गततृ
Example
रामः शिष्टः पुरुषः अस्ति।
जगति बहवः साधवः जनाः सन्ति।
शास्त्रज्ञः शुक्रस्य अध्ययनं करोति।
भोः, अधुना यत् किम् अपि अहं वक्ष्यामि तत् सर्वं स्पष्टं वक्ष्यामि।
कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
कृषकः मूलकं सेचयत
Acerb in SanskritAssassination in SanskritChickpea Plant in SanskritPassword in SanskritFire Up in SanskritFlap in SanskritBeautify in SanskritExecution in SanskritLiquor in SanskritGreatness in SanskritAttack in SanskritPrison House in SanskritTransmissible in SanskritScrap in SanskritLast in SanskritEgotistical in SanskritUntrue in SanskritGilded in SanskritGet Ahead in SanskritX in Sanskrit