Clean Up Sanskrit Meaning
धा, न्यस्, विन्यस्, स्थापय
Definition
समापनस्य क्रिया।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
शुद्धस्य भावः।
मलापकरणस्य क्रिया।
अभियुक्तस्य स्वनिर्दोषतायाः प्रमाणभूतस्य समाधानवचनस्य क्रिया।
जीवानां वस्तूनां वा भूयमानः क्रियमाणो वा आमूलनाशः ।
कस्यापि वस्तुनः एतादृशः उपयोगः यस्मात् तत् नष्टं भवति ।
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
विनाशे काले बुद्धिः विपरीता भवति।
प्रत्येकस्य वस्तुनः स्वच्छता आवश्यकी।
तैः रक्षणप्रस्तुतैः अवसरः न लब्धः।
वर्षद्वये सः स्वपित्रार्जितं सर्वं विनाशम् अकरोत् ।
Pansa in SanskritAtomic Number 47 in SanskritLook in SanskritHigh Spirits in SanskritCurcuma Longa in SanskritAllegement in SanskritOutstanding in SanskritHolder in SanskritDefrayal in SanskritSerail in SanskritSodding in SanskritPopular in SanskritAccount in SanskritSalientian in SanskritGuidance in SanskritWounded in SanskritTiptop in SanskritUtile in SanskritCommittal To Writing in SanskritVaunt in Sanskrit