Cleaning Sanskrit Meaning
निर्मलता, शुद्धिः, शौचम्, स्वच्छता
Definition
साधु कार्यम्।
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
मालादूर्वायाः सुगन्धितं मूलम्।
स्वस्वकार्यक्षेत्रस्य अवधेः पारङ्गत्वा अवैधतया अवस्थानम्।
सा शक्तिः तत्त्वं वा यया अन्यानि वस्तूनि दृग्गोचराणि भवन्ति।
शुद्धस्य भावः।
मलापकरणस्य क्रिया।
ध्वंसनस्य क्रिया।
अभियुक्
Example
सत्कर्मणा एव समाजस्य उत्थानं कर्तुं शक्यते।
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
वायुशीतके उशीरं प्रयुज्यते।
सीमायां अतिक्रमणस्य अवरोधनार्थे भारतस्य सैनिकाः दत्तचित्ताः।
सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।
अत्र कस्यापि कार्यस्य शुभारम्भः दीपस्य प्रज्वलनेन भवति।
लोध्रस्य चर्म एवं काष्ठं च औषधाय उपयुज्यते।
वीरणम् मूञ
Custody in SanskritKaffir Corn in SanskritMortified in SanskritStenography in SanskritRed Gram in SanskritVigorously in SanskritFloor in SanskritUnsighted in SanskritConjunct in SanskritOftenness in SanskritPopular in SanskritVoluted in SanskritSunlight in SanskritHigh Temperature in SanskritTraveler in SanskritPit in SanskritGujerati in SanskritPomelo Tree in SanskritHybrid in SanskritLibertine in Sanskrit