Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cleanness Sanskrit Meaning

अमलता, अमलत्वम्, निर्मलता, निर्मलत्वम्, निर्माल्यम्, प्रशुद्धिः, प्रसत्ति, मृजा, विमलता, विमलत्वम्, विविक्तता, विशुद्धता, विशुद्धत्वम्, वैमल्यम्, वैशद्यम्, शुचिता, शुचित्वम्, शुद्धता, शौचत्वम्, शौचम्, सादः, स्वच्छत्वम्

Definition

वन्यमार्जारः यस्य अण्डकोषात् सुगन्धितः पदार्थः स्रवति।
सा शक्तिः तत्त्वं वा यया अन्यानि वस्तूनि दृग्गोचराणि भवन्ति।
विशुद्धस्य अवस्था भावो वा।
अपराधहीनस्य अवस्था भावो वा।
कान्तेः शोभा।
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।

Example

गन्धमार्जारस्य अण्डकोषात् स्रव्यमानाय पदार्थाय फारसीभाषायां जुबाद इति कथ्यते।
सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।
सुवर्णस्य विशुद्धतां अवलोकनाद् एव जानाति सुवर्णकारः। / हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा।
एतेषां प्रत्यक्षदर्शिनां साक्षात्कारेण तस्य निर्दोषता सिद्धो भवति।
तस्य आभा मुखोपरि दृश्यते।