Clear Sanskrit Meaning
अच्छ, अध्ययनीय, अध्येतव्य, अध्येय, अभ्रम, अवदात, अविशुद्ध, अविस्पष्ट, आव्यक्त, इद्ध, उद्रिक्तम्, उल्वणम्, दोषात् निस्तारय, दोषात् मोचय दोषात् विमोचय, दोषान्मुक्त, निरभ्र, पठनीय, पठ्य, परिव्यक्तम्, परिस्फुटम्, पाठ्य, पापात् निस्तारय, पापात् मोचय, पापात् विमोचय, प्रकटम्, विशोधय, व्यक्तम्, शोधय, सुपाठ्य, स्पष्ट, स्पष्टम्, स्फुटम्, स्वच्छ
Definition
अन्यस्य अवगमनार्थे विशदीकरणम्।
सुस्पष्टरूपेण विना कञ्चित् विभ्रमम्।
यद् आवृत्तः नास्ति।
मेघरहितः।
यस्य नाशः जातः।
यस्य ज्ञानं जातम्।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
यद् शेषरहितम्।
यः मलहीनः द
Example
भोः, अधुना यत् किम् अपि अहं वक्ष्यामि तत् सर्वं स्पष्टं वक्ष्यामि।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
मया ज्ञातम् एतद्।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
सत्यस्य रक्षणाय तैः स्वस्य