Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cleave Sanskrit Meaning

सञ्ज्

Definition

कस्यापि वस्तुनः नाशनार्थं तस्य भेदनस्य क्रिया।
विस्फोटकस्य वस्तुनः सध्वनि प्रज्वलनप्रेरणानुकूलः व्यापारः।
भेदानुकूलव्यापारः।
तिग्मेन अस्त्रेण कस्यचन वस्तुनः छिद्रनिर्माणानुकूलः व्यापारः।

Example

कर्मकराः स्वस्य नियोगानां पूर्त्यर्थं कार्यालये ध्वंसनम् अकुर्वन्।
दीपावल्युत्सवे जनाः प्रस्फोटकान् प्रक्षेपयन्ति।
तक्षकः उत्पीठिकां निर्मातुं कानिचन काष्ठानि अविध्यत्।