Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cleft Sanskrit Meaning

भङ्गः

Definition

यस्य विभाजनं जातम् यद् विभक्तं वा।
कस्यचित् वस्तुनः मध्ये रिक्तम्।
कस्मिन्नपि वस्तुनि पदार्थे वा जातः छेदः।
कर्तनार्थे लघुः छुरिका।
फलादीनां खण्डितः अंशः।
जनेषु परस्परेषु विरोधिभावनायाः उत्पादनम्।

Example

प्राचीने काले समाजः नैकेषु विभागेषु विभाजितः आसीत्।
सर्पः विवरात् कोष्ठं प्रविष्टः।
भूकम्पेन भूम्यां नैके भङ्गाः जाताः।
चिकित्सकेन गण्डस्य व्यवच्छेदार्थे शङ्कुला उत्तप्ता।
तेन स्वादुफलस्य चत्वारः भागाः कृताः।
भेदम् उत्पाद्य शासनं करणीयम् इति आङ्ग्लजनानां न