Clerk Sanskrit Meaning
पदातिः, पदातिकः, पादातिः, पादातिकः
Definition
कार्यालये पत्राणां वाहकः तथा च यः अधिकारिजनानाम् आदेशानां पूर्तिं करोति।
सः कर्मकरः यः प्रतिहारं करोति।
यः कार्यालये लेखनस्य कार्यं करोति।
यः आयव्ययादीनाम् अङ्कनं करोति।
Example
मम कार्यालये पदातिकः अतीव महत्वपूर्णं कार्यं करोति।
दण्डाधिकारिणः प्रतिहारी हस्ते लेख्यं गृहित्वा दण्डाधिकारिणः पश्चात् गच्छति।
अद्य अस्य कार्यालयस्य लिपिकस्य विश्रामदिनम् अस्ति।
रामकृष्णाजीमहोदयः स्टेटबँक इति वित्तकोषे ल
Pickaxe in SanskritWuss in SanskritLustfulness in SanskritHuntsman in SanskritShake in SanskritNourishment in SanskritHorrendous in SanskritManacle in SanskritLiquor in SanskritOwnership in SanskritVillainousness in SanskritHindquarters in SanskritLimpidity in SanskritState Highway in SanskritXxx in SanskritIncised in SanskritUnfathomed in SanskritWhite Ant in SanskritCannabis Indica in SanskritAlimentary in Sanskrit