Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Clew Sanskrit Meaning

सङ्केतः

Definition

सोद्देश्यं लिखितः उक्तः वा वचनोपन्यासः।
कर्पासादेः निर्मितः पटावयवः।
स्वाभिप्रायव्यञ्जकचेष्टाविशेषः।
ज्ञातुः भावः।
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
सूत्रगण्डिकां निर्मातुम् उपयुज्यमानं काष्ठस्य उपकरणम्।
कट्यां वलयीकृत्य बद्धा अधोवस्त्रस्य ग्रन्थिः।
वस्त्रादेः उपान्तम् अभिपरिगृह्य बद्धा ग्रन्थिः।
कथिता वार

Example

यदा भ्रातुः विवाहस्य सन्देशः प्राप्तः तदा सः मुदितः।
कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
कर्णबधिरैः सह सङ्केतेन भाषणं कर्तव्यम्।
मम ज्ञातृत्वे एतद् कार्यम् साधितम्।
श्यामेन आपणकात् वलिता क्रीता।
सः कटिवस्त्रवलये धनं स्थापयति।
रज्जोः वेणिका यदा उद्घाटिता