Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Client Sanskrit Meaning

क्रेता

Definition

यः अपराधं करोति।
मनुष्यजातीयः कोऽपि।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
यः वस्तूनि क्रीणाति।
अध्वरे यागविशये मम इष्टसम्पादनाय यथार्थं कर्म कुरु इति आदेशको यागस्वामी।
यस्य ऋणशेषः अस्ति।
धार्मिककार्यविषये मम इष्टसम्पादनाय यथार्थं कर्म कुरु इति आदेशको यागदिपूजनस्य स्वामी।
विवाहे

Example

द्वौ अपराद्धौ घातितौ रक्षकैः। /कस्मिन्नपि पूजार्हेपराद्धा शकुन्तला।
मित्रस्य परीक्षा आपत्तिकाले भवति।
अस्मिन् पणके नैके क्रेतारः सन्ति।
इष्टवा इह देवता यज्ञैः स्वर्लोकं याति याज्ञिकः।
तेन मया शतरुप्यकाणि दातव्यानि अतः सः मम ऋणिकः अस्ति।
यजमानेन पूजनाद् अनन्तर