Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Climax Sanskrit Meaning

चरमबिन्दुः, चरमसीमा, चरमावस्था, पराकाष्ठा

Definition

समापनस्य क्रिया।
पर्वतस्य शिरोऽग्रम्।
कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।
या अन्तिमा सीमा यावत् न कोऽपि गच्छति।
अत्यधिकमात्रया।
भावमूल्यमहत्तादिषु उत्तमा अवस्था।

Example

महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
एषा असभ्यतायाः पराकाष्ठा अस्ति।
अधुना सः सफलतायाः उत्कर्षे अस्ति।