Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Climb Sanskrit Meaning

आरूढिः, उच्छ्रयः

Definition

बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
अहमन्यजन्य अभिमानानुकूलः व्यापारः।
लेखापञ्जिकादिषु समावेशस्य लिखितरूपेण आश्वस्तिप्रदानानुकूलः व्यापारः।
वाहनादिषु आसनानुकूलः व्यापारः।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
ज्योतिषशास्त्रे ग्रहकर्तृकः स्वशक्तिस्थापनानुकूलः व्यापारः।
मादकद्रव्यसेवनपरिणत्यनुकूलः व्यापारः।
मूल्य

Example

किञ्चित् स्तुत्या सः आत्मानं पण्डितम् अमन्यत।
राजा अश्वम् आरोहत्।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
इदानीं तुलाराश्यां शनिः अतिरिच्यते।
सुरापानेन माद्यति।
प्रतिदिनं वस्तूनां मूल्यं वर्धते एव।
वर्षाकाले नदीनां जलाशयानां च जलं रोहति।
इदानीं चुल्लौ द्विदलम् अधिश्राययते।