Climb Sanskrit Meaning
आरूढिः, उच्छ्रयः
Definition
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
अहमन्यजन्य अभिमानानुकूलः व्यापारः।
लेखापञ्जिकादिषु समावेशस्य लिखितरूपेण आश्वस्तिप्रदानानुकूलः व्यापारः।
वाहनादिषु आसनानुकूलः व्यापारः।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
ज्योतिषशास्त्रे ग्रहकर्तृकः स्वशक्तिस्थापनानुकूलः व्यापारः।
मादकद्रव्यसेवनपरिणत्यनुकूलः व्यापारः।
मूल्य
Example
किञ्चित् स्तुत्या सः आत्मानं पण्डितम् अमन्यत।
राजा अश्वम् आरोहत्।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
इदानीं तुलाराश्यां शनिः अतिरिच्यते।
सुरापानेन माद्यति।
प्रतिदिनं वस्तूनां मूल्यं वर्धते एव।
वर्षाकाले नदीनां जलाशयानां च जलं रोहति।
इदानीं चुल्लौ द्विदलम् अधिश्राययते।
Bring Back in SanskritFiddling in SanskritToil in SanskritSeventy in SanskritLay in SanskritCarte in SanskritMoving Ridge in SanskritTermination in SanskritBorder in SanskritFull in SanskritBirth in SanskritDebauched in SanskritExisting in SanskritHomogeneousness in SanskritWaste in SanskritJuiceless in SanskritShip in SanskritInauguration in SanskritShoe String in SanskritEroding in Sanskrit