Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Climber Sanskrit Meaning

अधिरोही, आरोहः, कीलः, कीलकः, रोहकः

Definition

यः उन्नतिं करोति।
सा स्थितिः या कार्यं बाधते।
यः अश्वादिषु आरुढः।
यस्य शरीरं सामान्यापेक्षया लघु अस्ति।
वृक्षादीनां सूचिसदृशः अवयवः।
पदार्थमापनार्थं यन्त्रम्।
कस्यापि मापनोपकरणस्य सः कण्टकसदृशः भागः यः कस्यापि मापनं दर्शयति।
लोहस्य कीलम्।
मत्स्यशरीरे वर्तमानं कण्टकसदृशम् अस्थि।
मत्स्यबन्धनार्थे पाशः।

Example

भारतदेशः प्रगतिशीलः देशः।
युद्धे नैके आरोहकाः वीरगतिं प्राप्तवन्तः।
उपक्रीडायां वामनस्य क्रीडां दृष्ट्वा बालकाः मुदिताः।/ प्रांशु लभ्ये फले मोहात् उद्हाहुरिव वामनः।
सीतायाः कर्णे कीलाभ्यां शोभेते।
वनगमनसमये तस्य चरणं कण्टकाः तुदन्ति।
कृषकः धान्यमापनार्थे तुलायन्त्रम् उपयुज्यति।
सः का