Climbing Iron Sanskrit Meaning
कीलः, कीलकः
Definition
सा स्थितिः या कार्यं बाधते।
वृक्षादीनां सूचिसदृशः अवयवः।
पदार्थमापनार्थं यन्त्रम्।
कस्यापि मापनोपकरणस्य सः कण्टकसदृशः भागः यः कस्यापि मापनं दर्शयति।
लोहस्य कीलम्।
मत्स्यशरीरे वर्तमानं कण्टकसदृशम् अस्थि।
मत्स्यबन्धनार्थे पाशः।
त्रिशूलसदृशः उपकरणविशेषः येन जनाः भक्षयन्ति।
किञ्चित् सूचिकाम
Example
सीतायाः कर्णे कीलाभ्यां शोभेते।
वनगमनसमये तस्य चरणं कण्टकाः तुदन्ति।
कृषकः धान्यमापनार्थे तुलायन्त्रम् उपयुज्यति।
सः काष्ठस्य क्रीडनकं निर्मातुं कीलकम् उपयुनक्ति।
रामस्य मुखे मत्स्यकण्टकेन वेधनं कृतम्।
मत्स्यं बद्धुं मोहनेन पलावे प्रलोभनं स्थापितम्।
कण्टकेन तथा च छेदन्या प्रायः सर्वे ज
Castigation in SanskritTympani in SanskritVarlet in SanskritWispy in SanskritArishth in SanskritHanky in SanskritBum in SanskritSnot in SanskritSnow-clad in SanskritBucket in SanskritHeat in SanskritPlenty in SanskritObstructor in SanskritEarthworm in SanskritImmersion in SanskritDictionary in SanskritSpirits in SanskritImploringly in SanskritStep-up in SanskritAged in Sanskrit