Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Clinch Sanskrit Meaning

बन्ध्, संग्रह्

Definition

काव्यस्य अक्षरसङ्ख्यातः अर्थपूर्णविभागः।
कील्यते अनेन इति।
किम् अपि वस्तु अवलम्बनार्थे रोधनार्य़े वा उपयुज्यमानः कीलः।

क्रमेण जायमानायासु घटनासु प्रत्येकः ।
द्वयोः वस्तूषु येन सन्धिः भवति सः माध्यमः ।

Example

यदा तस्य बन्धनं शिथिलं जातं तदा मत्स्यः जले उदप्लवत्।
सीता स्वरचितस्य काव्यस्य एकं श्लोकं अश्रावयत्।/ शोकार्तस्य मे श्लोको भवतु नान्यथा।
अर्गलया सह वृषभः धावति।
सः अर्गलां कीलके निधाय तस्मिन् तालकं निक्षिप्य द्वारम् अप्यदधात् ।

एतदपि अस्य घटनाक्रमस्य