Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Clip Sanskrit Meaning

परिकृत्, परिच्छिद्, परिवप्

Definition

कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
गणितशास्त्रे सा संख्या या भागस्य विभागान् सम्बोधयति तथा च या भागस्य शीर्षे लिख्यते।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
अवयवविशेषः, कण्ठबाहुमध्यगः अवयवः।
नियत समयात् अधिकः समयः।
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
सम

Example

तेन दण्डेन आघातः कृतः।
अद्य गुरुणा गणिततासिकायाम् अंशम् अधिकृत्य व्याख्यानं दत्तम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
हनुमान् रामलक्ष्मणौ स्वस्य स्कन्धे स्थापयित्वा सुग्रीवस्य समीपे गतः। / यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् तं स्कन्धेन स आधत्ते तथा सर्