Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Clock Sanskrit Meaning

घटीयन्त्रम्

Definition

मनुष्यजातीयः कोऽपि।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
षष्टिः पलाः चतुर्विंशतिः निमेषाः वा तावान् समयः।

Example

अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
रात्रौ बालकः घटीं यावत् अपि न सुप्तः।
सः विदेशीयं घटीयन्त्रम् अधारयत्।
देवदत्तः व्याघ्रस्य उपमुख