Clock Sanskrit Meaning
घटीयन्त्रम्
Definition
मनुष्यजातीयः कोऽपि।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
षष्टिः पलाः चतुर्विंशतिः निमेषाः वा तावान् समयः।
Example
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
रात्रौ बालकः घटीं यावत् अपि न सुप्तः।
सः विदेशीयं घटीयन्त्रम् अधारयत्।
देवदत्तः व्याघ्रस्य उपमुख
Vituperation in SanskritDevise in SanskritAdmired in SanskritDoubtfulness in SanskritField Of Honor in SanskritSweetheart in SanskritNet in SanskritAfter in SanskritGrumble in SanskritThink in SanskritElect in SanskritPick Up in SanskritTibet in SanskritOccult in SanskritTactical Manoeuvre in SanskritHover in SanskritBrutish in SanskritYounker in SanskritCruelty in SanskritFriendly Relationship in Sanskrit