Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Clog Sanskrit Meaning

अवरुध्, अवष्टम्भ्, आरुध्, उपरुध्, रुध्, विष्टम्भ्, संनिरुध्, समारुध्, संरुध्

Definition

काष्ठस्य कीलयुक्तं पादत्राणम्।
फलसिद्धये व्यवधानोत्पन्नानुकूलः व्यापारः।
प्रवृत्तिविघातानुकूलः व्यापारः।

गत्यवरोधनानुकूलः व्यापारः।
परम्परया आगतानां समापनानुकूलः व्यापारः।
अन्यस्य कृते स्थाननिग्रहणानुकूलः व्यापारः।
भावनवेगनियन्त्रणानुकूलः व्यापारः।
रोधस्य क्रिया।

Example

महात्मा पादुके धृतवान्।
चौराः मार्गम् अरुन्धन्।/अरुणत् यवनः साकेतम्। (म.भा.3.1.111)
माता बालकम् आतपगमनात् वारयति। यवेभ्यो गां वारयति।(सि.कौ. 1.4.27)

आरक्षकाः सञ्चलनं चतुष्कोणे एव प्रत्यबध्नान्।
राजाराममोहनरायमहोदयः सहगमनस्य रीतिं प्रतिबबन्ध।
नाटकं द्रष्टुं सः मत्कृते आसनम् अरक्षत्।
सः क्रोधं संरुणद्धि।
सै