Clogged Sanskrit Meaning
अवरुद्ध, अवरोधित, निरुद्ध, बाधित, रुद्ध, संवृत
Definition
कृताच्छादनम्।
यस्मिन् न्यूनं नास्ति।
यस्मिन् रोधः जातः।
यस्य रक्षणं कृतम्।
यः साधुः नास्ति।
यः संवलितः अस्ति।
एका वैदिकी देवता या जलस्य अधिपतिः अस्ति इति मन्यते।
दुःखं विरोधम् असन्तोषं वा प्रदर्शयितुं कार्यालयादीनां कर्मकरैः जनैः वा आपणकादीनां पिधानस्य क्
Example
बालकः मेघैः आच्छादितम् आकाशं पश्यति।
सः अवरुद्धां धारां स्वच्छीकरोति।
सेनया राष्ट्रस्य सीमा रक्षिता अस्ति।
मम ग्रामः लतावृक्षैः वेष्टितः अस्ति।
वेदेषु वरुणस्य पूजनस्य विधानम् अस्ति।
नद्यां सेतोः बन्धनं कृत्वा विद्युत् निर्मीयते।
अधोबन्धने
Jest in SanskritDiss in SanskritWar-worn in SanskritConvey in SanskritThief in SanskritTwirl in SanskritSmoke in SanskritBrush Aside in SanskritGain in SanskritLuck in SanskritBolster in SanskritLight Up in SanskritDose in SanskritPractice Of Medicine in SanskritDeliberation in SanskritFragrance in SanskritObstruction in SanskritDiss in SanskritChamaeleon in SanskritVigil in Sanskrit