Close Sanskrit Meaning
अवरुध्, आवृ, निकटवर्तिन्, निकटस्थ, निरुध्, निष्पद्, शुद्ध, सन्निहित, संपद्, समाप्, समीपवर्तीन्, समीपस्थ, सम्पद्, संवृ
Definition
स्वल्पे अन्तरे।
समापनस्य क्रिया।
कालस्थानादिदृष्ट्या यः समीपः अस्ति।
कृताच्छादनम्।
यद् गुप्तार्हम्।
यद् उद्विग्नं नास्ति।
यस्मिन् रोधः जातः।
संसारं त्यक्त्वा धर्मम् अनुसृत्य जीवति।
दयाभावविहीनः।
बलेन सह।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
यः नम्यः नास्ति।
समान इव दृश्यते असौ।
यस्य मात्रा अधिका नास्ति।
यस्य स
Example
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
बालकः मेघैः आच्छादितम् आकाशं पश्यति।
एषा गोपनीया वार्ता रामाय मा कथय।
मोहनस्य जीवनं शान्तम् अस्ति।
स
Liberalist in SanskritLimp in SanskritTimeless Existence in SanskritEquestrian in SanskritSprinkling in SanskritDelineation in Sanskrit9th in SanskritHyena in SanskritFoot in SanskritScore in SanskritExtolment in SanskritYen in SanskritUnintelligent in SanskritUnbalanced in SanskritCoriander Seed in SanskritFull Moon in SanskritShaft in SanskritSaver in SanskritCompass in SanskritNoted in Sanskrit