Closefisted Sanskrit Meaning
कृपण
Definition
सप्ताहस्य प्रथमदिनः।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य अपमानः कृतः।
यः येन केन प्रकारेण स्वीयस्य धनस्य व्ययं परिहरति तथा च संगृहीतं धनं न उपभुङ्क्ते।
यः अधिकः बलवान् अस्ति।
श्वेतकमलस्य क्षुपः।
यः स्थूलः नास्ति।
Example
अग्रिमे सोमवासरे सः वाराणसीं गच्छति।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
निर्धनः कष्टेन धनवान् अपि भवति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
मद्येन उन्मत्तेन अशोकेन स्वपिता अपमानितः कृतः।
धनवान् सन्
Describe in SanskritMoon-ray in SanskritSecure in SanskritBright in SanskritHold Over in SanskritListing in Sanskrit16 in SanskritStill in SanskritSynodic Month in SanskritWasting in SanskritLight in SanskritDeportation in SanskritBasis in SanskritPracticable in Sanskrit60 Minutes in SanskritSelf-collected in SanskritLibertine in SanskritIn A Flash in SanskritGrinder in SanskritFourth in Sanskrit