Closeness Sanskrit Meaning
अतिमित्रता, आत्मीयता, गाढसौहृदम्, घनिष्ठता, निकटता, सखिता, सखिभावः, सख्यम्, सन्निधिः, समीपता, सान्निध्य, सामीप्यम्
Definition
येन सह आप्तसम्बन्धः अस्ति।
यस्य सङ्ग्रहः कृतः।
कालस्थानादिदृष्ट्या यः समीपः अस्ति।
येन प्रतिष्ठा लब्धा।
यद् रोचते।
तद् मित्रं येन सह अतीव घनिष्ठता अस्ति।
घनिष्ठस्य अवस्था भावो वा।
यः अविभक्तःअस्ति।
अपृथग्भूतं मिलितम् इत्यर्थः।
उपयुक्तस्य
Example
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
अस्मिन् संग्रहालये नैकानि सङ्ग्रहितानि प्राचीनवस्तुनि सन्ति।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
एतत् मम अतीव प्रियं पुस्तकम् अस्ति।
सुहृदः परीक्षा सङ्कटे भवति।
तयोः
Conference in SanskritShudra in SanskritGenerosity in SanskritThrashing in SanskritWithdraw in SanskritMarried in SanskritGeneration in SanskritEyeliner in SanskritLovesome in SanskritWitness in SanskritInvented in SanskritDrown in SanskritOrganisation in SanskritMillet in SanskritWealthy Person in SanskritRidicule in SanskritCleanup in SanskritWidowed in SanskritCapture in SanskritAdoption in Sanskrit