Closet Sanskrit Meaning
कपाटिका, कोष्ठः, कोष्ठकः, पिटः, पिटम्
Definition
यद् गुप्तार्हम्।
बृहदायतनः कोशः यस्मिन् वस्तुनिधानार्थे शालारः अस्ति।
अन्नस्य आगारम्।
लघुकोष्ठम्।
Example
एषा गोपनीया वार्ता रामाय मा कथय।
सर्वाणि वस्त्राणि कोष्ठे निधापयतु।
शासनेन धान्यहटे कुशूलं निर्मितं यत् कृषकैः वणिक्भिश्च उपयुज्यते। / को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
अस्माकं पाकशालायां पञ्च कक्षाः आसन्।
Pistil in SanskritWords in SanskritReturn in SanskritWords in SanskritImproper in SanskritEnchantment in SanskritClearly in SanskritSupporter in SanskritAcne in SanskritClog Up in SanskritPlainness in SanskritDisorganised in SanskritDelivery in SanskritGlutton in SanskritForgivable in SanskritJet in SanskritEstablish in SanskritClarification in SanskritLemon in SanskritEscape in Sanskrit