Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Closet Sanskrit Meaning

कपाटिका, कोष्ठः, कोष्ठकः, पिटः, पिटम्

Definition

यद् गुप्तार्हम्।
बृहदायतनः कोशः यस्मिन् वस्तुनिधानार्थे शालारः अस्ति।
अन्नस्य आगारम्।
लघुकोष्ठम्।

Example

एषा गोपनीया वार्ता रामाय मा कथय।
सर्वाणि वस्त्राणि कोष्ठे निधापयतु।
शासनेन धान्यहटे कुशूलं निर्मितं यत् कृषकैः वणिक्भिश्च उपयुज्यते। / को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
अस्माकं पाकशालायां पञ्च कक्षाः आसन्।