Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Closure Sanskrit Meaning

निराकरणम्, वृजनम्, समाधनम्

Definition

तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
समापनस्य क्रिया।
कस्यापि कार्यस्य समाप्तिः।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
सविचारं निर्णयनक्रिया।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
तत्

Example

अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
अस्य सम्मेलनस्य समापने नैके विद्वांसः आगच्छन्ति।
ध्रुवो मृत्युः जीवितस्य।
मम प्रश्नस्य निराकरणं जातम्।
विद्याधराः नभसि चरन्तिः।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवद