Cloth Sanskrit Meaning
अंशुकम्
Definition
यद् अङ्गम् आच्छादयति।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
वस्त्रप्रकारः यः स्कन्धे धार्यते।
वस्त्रविशेषः- कार्पासात् विनिर्मितम् अत्यन्तं मृदुवस्त्रम्।
ग्रन्थस्य रक्षणार्थे कृतः निग्रहः।
पट्टसूत्रात् जातं वस्त्रम्।
जीवनरक्षायाः ग्राहकेण तस्यै संस्थायै दत्ता राशिः।
किमपि वस्तु स्कन्धे विलम्बयितुम् उपयुक्ता रज्जुः
Example
अद्य विद्यालये सर्वे पारम्पारिकं वेशं परिदधति।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
अधुना अंशुकं प्रचलितं नास्ति।
सः अंशुकस्य वस्त्रं धारयति।
अस्य ग्रन्थस्य बन्धनं कुरु।
कोमलम् वस्त्रं धृतवतिः नर्तिका नृत्यति।
मम धनार्जनस्य अधिकः भागः सुरक्षाराशिः इति रूपेण गच्छति।
Compound in SanskritMan in SanskritWell-favoured in SanskritSpread in SanskritBlack Pepper in SanskritCoconut in SanskritHave in SanskritCascade in SanskritSin in SanskritSplendour in SanskritHaste in SanskritMahout in SanskritExcretory Product in SanskritSorcery in SanskritGin in SanskritGong in SanskritFace in SanskritBelatedly in SanskritFisherman in SanskritButter in Sanskrit