Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Clothed Sanskrit Meaning

अनुसंवीत, उपवेष्टित, वस्त्रधारिन्, वस्त्राभूषित, वेष्टित

Definition

कृताच्छादनम्।
यद् न ज्ञातम्।
यस्मिन् रोधः जातः।
यस्य रक्षणं कृतम्।
यः संवलितः अस्ति।
एका वैदिकी देवता या जलस्य अधिपतिः अस्ति इति मन्यते।
यः वस्त्रं धारयति।

यस्य वेष्टनं जातम्।
यत् आक्रान्तम् ।
गुप्तस्थानम्।
कश्चन वेत्रप्रकारः ।

Example

बालकः मेघैः आच्छादितम् आकाशं पश्यति।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
सः अवरुद्धां धारां स्वच्छीकरोति।
सेनया राष्ट्रस्य सीमा रक्षिता अस्ति।
मम ग्रामः लतावृक्षैः वेष्टितः अस्ति।
वेदेषु वरुणस्य पूजनस्य विधानम् अस्ति।
वस्त्रधारिणां साधूनां