Clothing Sanskrit Meaning
अम्बरः, आच्छादनम्, आभरणम्, परिच्छदः, परिधानम्, प्रसाधनम्, भरणम्, भूषणम्, वसनम्, वस्त्रम्, वासः, विभूषणम्, वेशः, वेषः
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
यद् अङ्गम् आच्छादयति।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
विशेषरीत्या वस्त्रादीनां धारणम्।
Example
अद्य विद्यालये सर्वे पारम्पारिकं वेशं परिदधति।
छादनात् वस्तूनां रक्षणं भवति।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
रमेशस्य वेषभूषा विचित्रा अस्ति।
Den in SanskritDiscuss in SanskritKite in SanskritHold in SanskritRoyal Line in SanskritBeleaguer in SanskritFrown in SanskritEggplant Bush in SanskritCrinkle in SanskritCourse in SanskritSprinkling in SanskritStipulation in SanskritChampionship in SanskritSedge in SanskritAdvance in SanskritHolder in SanskritTransitoriness in SanskritMercury in SanskritExisting in SanskritArishth in Sanskrit