Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Clothing Sanskrit Meaning

अम्बरः, आच्छादनम्, आभरणम्, परिच्छदः, परिधानम्, प्रसाधनम्, भरणम्, भूषणम्, वसनम्, वस्त्रम्, वासः, विभूषणम्, वेशः, वेषः

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
यद् अङ्गम् आच्छादयति।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।

विशेषरीत्या वस्त्रादीनां धारणम्।

Example

अद्य विद्यालये सर्वे पारम्पारिकं वेशं परिदधति।
छादनात् वस्तूनां रक्षणं भवति।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।

रमेशस्य वेषभूषा विचित्रा अस्ति।