Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cloud Sanskrit Meaning

अब्दः, अभ्रमम्, अभ्रम्, अम्बुदः, अम्बुभृत्, अम्बुवाबः, अम्भोधरः, कदः, कन्दः, कन्धः, कन्धरः, खतमालः, गगनध्वजः, गदामरः, गवेडुः, घनः, घनाघनः, जलकरङ्कः, जलधरः, जलमुक्, जीमूतः, तडित्वान्, तोयदः, दर्दुरः, धाराधरः, धूमयोनिः, नभश्चरः, नभोगजः, नागः, नीरदः, पयोधरः, पर्जन्यः, पेचकः, बलाबकः, भेकः, मदयित्नुः, मुदिरः, मेघः, वनसुक्, वातरथः, वायुदारुः, वारिदः, वारिवाहःस्तनयित्नुः, वारिसुक्, वार्मुक्, व्योमधूमः, श्न

Definition

पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
घृष्यादेः सः स्यूतः यः वायुना पूरयित्वा आकाशे उड्डयति।
षड्रागान्तर्गतरागविशेषः स्वरावलिः- ध न ष ऋ ग, गृहम्-धैवतस्वरः

Example

कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
बालकाः क्रीडाङ्गणे वागोलम् उड्डयन्ति।
वर्षर्तौ रात्रिशेषे मेघरागस्य गानसमयः अस्ति