Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Clout Sanskrit Meaning

मुष्टीप्रहारः

Definition

वर्णविशेषः।
दृढतापूर्वकं निरन्तरं कस्मिन्नपि कार्ये कृता क्रिया।
कस्मिन्नपि कस्योपरि वा कृतं संप्रत्ययनम्।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
सङ्कटकाले अपि चित्तस्य स्थिरता।
मुद्राविशेषः, सम्पिण्डिताङ्गुलिपाणिः।
ताडितुं बद्धा मुष्टिः।

मुष्ट्या प्रहारः।
सूर्यदेवस्य पुत्रः।
सुग्रीवस्य मन्त्

Example

सः श्वेतं वस्त्रं परिगृह्णाति।
एकलव्यः अभ्यासेन एव धनुर्विद्यां अधीतवान्।
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।
धैर्येण कठिणकालः अपि पारं कर्तुं शक्यते।
मुष्टिभिः मुष्टिभिः प्रहृत्य यद् युद्धम् भवति तद् मुष्टियुद्धम्।
मोहनेन सोहनः वज्रमुष्ट्या प्रहृतः।