Clove Sanskrit Meaning
गीर्वाणकुसुमम्, चन्दनपुष्पम्, तीक्ष्णपुष्पा, दिव्यम्, देवकुसुमम्, निष्पत्त्रः, भृङ्गारम्, रुचिरम्, लक्ष्मीपतिः, लवङ्गः, लवङ्गकलिका, लवङ्गपुष्पम्, लवङ्गम्, लवम्, वारिसम्भवम्, शेखरम्, श्रीपुष्पम्, श्रीप्रसूनम्, श्रीसंज्ञम्
Definition
यः किमपि कार्यं धैर्येण करोति।
यः सैन्याङ्गं भूत्वा युद्धं करोति।
एकस्याः लतायाः कलिका यां शोषयित्वा तस्याः व्यञ्जनरूपेण औषधरूपेण च उपयोगः प्रयोगः भवति।
यः प्रजायाः प्राणान् तथा च विभवान् रक्षति।
मध्यमाकारकः वृक्षःयस्य पुष्पाणि रक्तानि सन्ति।
वृक्षविशेषः यस्य शुष्का
Example
सीतायाः कर्णे कीलाभ्यां शोभेते।
वीरः किम् अपि कार्यं कर्तुं न बिभेति।
सः शूरः सैनिकः अस्ति।
लवङ्गस्य तैलस्य उपयोगः दन्तपीडानिवारणार्थं क्रियते।
आरक्षकः चौरं गृहीतवान्।
माली उपवने अर्कप्रिया रोपयति।
लवङ्गाय जलं दा
Integrated in SanskritBase in SanskritRadiation in SanskritLxxvii in SanskritNumberless in SanskritLead in SanskritDemurrer in SanskritIdyllic in SanskritLeech in SanskritUprise in SanskritBlood Brother in SanskritServant in SanskritHonorable in SanskritComparable in SanskritAdvance in SanskritTake in SanskritTransparence in SanskritOccasion in SanskritStrike in SanskritHigh-handedness in Sanskrit