Clove Tree Sanskrit Meaning
तीक्ष्णपुष्पा, निष्पत्त्रः, लक्ष्मीपतिः, लवङ्गः
Definition
एकात् अधिकाः व्यक्तयः।
क्षुपविशेषः यस्य कन्दः शुभ्रः कटुरसयुक्तः अस्ति।
चन्द्रप्रकाशस्य षोडशोऽशः।
पुष्पविशेषः।
धनस्य अधिष्ठात्री देवता या विष्णुपत्नी अस्ति इति मन्यते।
रूपलावण्यसम्पन्नः।
वृक्षविशेषः यस्य फलानि मिष्टानि सन्ति।
मध्यमाकारवतः तूतवृक्षस्य फलम्।
मनुष्याणां
Example
जनानां हितार्थे कार्यं करणीयम्।
कृषकः मूलकं सेचयति।
जगति जयिनस्ते ते भावा नवेन्दुकलादयः।
मह्यं काश्मीरजेन युक्ता कुल्फीप्रकारः रोचते।
धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।
बालकः सुन्दरः अस्ति।
तूतस्य अदनार्थे वयं तूते आरोहामः।
बालकाः तूदान् अदन्ति।
कुपुत्रो जायेत कदा
Detention in SanskritAffluence in SanskritNest in SanskritPress in SanskritRough in SanskritRibbon in SanskritCover Up in SanskritGrievous in SanskritRemainder in SanskritUnjust in SanskritAwful in SanskritCocoanut in SanskritDeadly in SanskritWork in SanskritForgetfulness in SanskritWarm Up in SanskritMove in SanskritOut-of-date in SanskritToss Out in SanskritAccordingly in Sanskrit