Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Clown Sanskrit Meaning

केलिकिलः, चाटुवटुः, प्रहासी, वासन्तिकः, विदूषकः, वैहासिकः

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
भृष्टकारस्य उखा।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
मृद्धात्वादिभिः विनिर्मितः आधारः यस्मिन् खाद्यं तथा च अन्यानि वस्तूनि स्थाप्यन्ते।
यः अभिनयेन अङ्गादिवैकृत्येन वा जनेषु हास्यम् उत्पादयति।
नाटकादी

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
सः आपाके इन्धनं स्थापयति।
समाजे नैकाः मूर्खाः सन्ति।
धात्वोः आलेखितं पात्रं शोभते।
अस्य क्रीडाचक्रस्य विदूषकः अतीव हास्यकारी।
विदूषकस्य प्रवेशेन रङ्गमञ्चस्य शोभां वर्धते।