Clump Sanskrit Meaning
कूर्चकः, गुच्छः, गुच्छकः, गुञ्जः, गुत्सकः, गुलुच्छः, ग्रथ्नः, पुलकः, पुली, पूलः, स्तबकः, स्तम्बकः
Definition
क्षुद्रशाखाविशिष्टा वनस्पतिः।
एकस्मिन् स्थाने बद्धानां वस्तूनां समुहः।
Example
अस्मिन् वने नैके क्षुपाः सन्ति।
कुञ्चिकायाः गुच्छः न जाने कुत्र गतः।
Stomach in SanskritSomatic Cell in SanskritWritten Symbol in SanskritUnauthorized in SanskritAble in SanskritChampion in SanskritTransmissible in SanskritConfuse in SanskritToiler in SanskritHoof in SanskritDeliberation in SanskritLachrymose in SanskritCajan Pea in SanskritBus Terminal in SanskritGourmandizer in SanskritGanges in SanskritArrogance in SanskritFreeze Down in SanskritMonster in SanskritDuet in Sanskrit