Clumsy Sanskrit Meaning
अक्षम, व्यवहारायोग्य
Definition
यः प्रवीणः नास्ति।
यः सुयोग्यरीत्या कार्यं कर्तुं न शक्नोति।
यद् पृक्तं नास्ति।
यद् यथार्थं नास्ति।
यद् रूपि नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यद् कामपूर्णम् अस्ति।
यस्य रूपम् अपकृष्टम्।
यस्य तक्षणं न कृतम्।
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
त्वं वारंवारम् अक्षमः मनुष्यः इव कार्यं किमर्थं करोषि।
कुम्भकारः विपृक्तं मृत्च्चयं पृक्त्वा वस्तुनः आकृतिं करोति।
निरर्थकं मा वद।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
समाजे नैकाः मूर्खाः सन्ति।
तस्य कामुका
Unappetising in SanskritDip in SanskritRaw in SanskritNourishing in SanskritDoubtfulness in SanskritBelow in SanskritSympathy in SanskritSuperfluous in SanskritSherbert in SanskritManacle in SanskritPummelo in SanskritGreenness in SanskritFearful in SanskritMachine Shop in SanskritSubstantiation in SanskritRhus Radicans in SanskritRequisite in SanskritStony in SanskritRue in SanskritServiceman in Sanskrit