Cluster Sanskrit Meaning
कूर्चकः, गुच्छः, गुच्छकः, गुञ्जः, गुत्सकः, गुलुच्छः, ग्रथ्नः, पुलकः, पुली, पूलः, स्तबकः, स्तम्बकः
Definition
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
क्षुद्रशाखाविशिष्टा वनस्पतिः।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।
एकस्मिन् स्थाने बद्धानां वस्तूनां समुहः।
आनन्दप्राप्तिहेतुना समागतानां जनानां सङ्घातः।
जातिविशेषस्य वन्यस्तनपायिनां समुदायः।
जनानां गतिमान् समूहः।
Example
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
अस्मिन् वने नैके क्षुपाः सन्ति।
नेतृषु गान्धीमहोदयस्य श्रेणी उन्नता आसीत्।
कुञ्चिकायाः गुच्छः न जाने कुत्र गतः।
तत्र कुञ्जरयूथानि मृगयूथानि चैव हि। विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव॥
भोजनोपरान्तं सा तेषां गणे नृत्यादिक्रीडासु मग्ना अभवत्।
सङ्घात्
Aesthetics in SanskritEmancipated in SanskritSolar Day in SanskritReverse in SanskritAutocratic in SanskritCheapness in SanskritMuenchen in SanskritWad in SanskritInfeasible in SanskritPrediction in SanskritWickedness in SanskritEuropean Olive Tree in SanskritSmoking in SanskritApace in SanskritInvective in SanskritTiredness in SanskritUninquisitive in SanskritSunshine in SanskritFetus in SanskritHard Liquor in Sanskrit