Coach Sanskrit Meaning
अध्यापकः, अवबोधकः, आचार्यः, क्रीडाप्रशिक्षकः, गुरुः, लोकयानम्, वहित्रम्, शिक्षकः, सर्वयानम्
Definition
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
यः छात्रान् पाठयति।
यः विद्यां कलां वा पाठयति।
अन्यं विना।
धात्वादीनां सपिधानभाण्डविशेषः।
रेलयानस्य शकटः।
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने ग्रन्थिः अस्ति तथा च या पात्रच्छादनादिनिर्माणे उपयुज्यते।
यात्रिकान् एकस्थानाद् अन्यस्थानं नेतुम् उपयुज्यमानं बृहत् यानम्।
Example
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
अध्यापकैः सह छात्राणां सम्बन्धः सम्यक् अपेक्षते।
गुरुणा विना ज्ञानस्य प्राप्तिः न भवति।
अधुना केवलः ईश्वरः एव
Tegument in SanskritCalculation in SanskritCircle in SanskritFlowing in SanskritBlotter in SanskritUndoubtedly in SanskritGrok in SanskritCongest in SanskritRed-hot in SanskritWholeness in SanskritThink in SanskritSmall in SanskritAllegation in SanskritOnanism in SanskritIdol in SanskritGolden Ager in SanskritSlaked Lime in SanskritProfligate in SanskritFinally in SanskritThirty-eighth in Sanskrit