Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Coal Sanskrit Meaning

अग्निविश्, अङ्गारः, अङ्गारम्, अज्झलः, अलातं, आलातम्, उल्मूकम्, कृष्णभूमि, कृष्णमृत्, कृष्णमृत्तिका, निधापकः

Definition

दग्धः काष्ठस्य खण्डः।
ज्वलितः काष्ठः।
दग्धकाष्ठखण्डः साग्निः निरग्निः वा।
क्रोधयुक्तः मनुष्यः ।

Example

सा पाकसिद्ध्यर्थे अङ्गारान् ज्वालयति।
माता अङ्गारे पोलिकां पाचयति।
अङ्गारः करं कृष्णायते।
मम पितरं सर्वे क्रोधी वदन्ति ।