Coal Sanskrit Meaning
अग्निविश्, अङ्गारः, अङ्गारम्, अज्झलः, अलातं, आलातम्, उल्मूकम्, कृष्णभूमि, कृष्णमृत्, कृष्णमृत्तिका, निधापकः
Definition
दग्धः काष्ठस्य खण्डः।
ज्वलितः काष्ठः।
दग्धकाष्ठखण्डः साग्निः निरग्निः वा।
क्रोधयुक्तः मनुष्यः ।
Example
सा पाकसिद्ध्यर्थे अङ्गारान् ज्वालयति।
माता अङ्गारे पोलिकां पाचयति।
अङ्गारः करं कृष्णायते।
मम पितरं सर्वे क्रोधी वदन्ति ।
Reasoned in SanskritRestlessness in SanskritScatterbrained in SanskritDrop-off in SanskritCut in SanskritMultitudinous in SanskritPromise in SanskritDecease in SanskritFox in SanskritContented in SanskritSurya in SanskritSpin in SanskritCinch in SanskritFlow in SanskritNeem Tree in SanskritYear in SanskritGlom in SanskritEmbrace in SanskritAesthetic in SanskritMorbidity in Sanskrit