Coalition Sanskrit Meaning
गठनम्, सङ्घटनम्
Definition
एकस्य भावः।
धार्मिककार्ये वर्तमाना एका पद्धतिः यस्मिन् दम्पत्योः उत्तरीये परस्परं बध्येते।
मिलित्वा कार्यरतः जनसमूहः।
असंहत-विभिन्न-शक्तीनाम् सोद्देशम् एकीकरणम्
हिन्दुविवाहविधिविशेषः, यस्मिन् वरस्य उत्तरीयम् वध्वाः अंशुकेन सह सन्धीयते।
यद् विभिन्नैः वस्तुभिः विचारैः वा युक्तः अस्ति ।
यद् एक
Example
सत्यनारायणस्य व्रतस्य कथायाः श्रवणकाले नापितस्य पत्न्या यजमानदम्पत्योः ग्रन्थिबन्धनं कृतम्।
रामः एकस्याः अवैधायाः संस्थायाः सदस्यः अस्ति।
ब्राह्मणेन वधूवरयोः बन्धनस्य विधिः सम्पन्नतां नीतः।
मिश्रैः पुष्पैः पुष्पगुच्छः शोभते ।
कम् अपि राजकीयं पक्षं बहुमतस्य अप्
Arishth in SanskritInstinctive in SanskritDistress in SanskritTrusting in SanskritTyrannical in SanskritUnenlightened in SanskritKill in SanskritPuzzler in SanskritSeated in SanskritDawning in SanskritTester in SanskritHurt in SanskritProfusion in SanskritOstiary in SanskritPack in SanskritSteel in SanskritCashew Tree in SanskritTherefore in SanskritDistracted in SanskritAccept in Sanskrit