Coarse Sanskrit Meaning
अपरिष्कृत, अमार्जित, असंस्कृत
Definition
यस्य काये अधिकः मेदः अस्तिः।
यः सभ्यः नास्ति।
न अच्छः।
यः परिष्कृतः नास्ति।
यस्य पृष्ठभागः समतलः नास्ति।
सर्वत्रं समानरूपेण स्थविमत्।
यत् कणिकरूपेण विद्यते तत् ।
परिमाणादिषु यद् सामान्यात् वस्तुनः अधिकः वर्तते ।
यद् पूर्णं शोधितं नास्ति ।
Example
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
साहित्ये न अपरिष्कृतायाः भाषायाः प्रयोगः न कर्तव्यः।
तक्षकः विषमं पृष्ठभागं घर्षित्वा समतलीकरोति।
श्यामा एलवाल्वीं शर्करां पेशयती ।
विशालं भाग्यं प्राप्तवती सा ।
अपरिष्कृतं गुडम् एव मह्यं रोचते ।
Hermitage in SanskritWet-nurse in SanskritState in SanskritSublimate in SanskritBright in SanskritSocial Worker in SanskritCult in SanskritPregnancy in SanskritIrradiation in SanskritSculptor in SanskritFlux in SanskritDeaf in SanskritDada in SanskritHigh-rise in SanskritSunshine in SanskritWomb in SanskritLibra The Scales in SanskritUmbrella in SanskritDefinitive in SanskritConfusing in Sanskrit