Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Coat Sanskrit Meaning

आच्छादनम्, आवेष्टनम्, पटलम्, पुटम्, लेपः

Definition

फलादीनाम् आवरणम्।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
केशानां समूहः।
महायावनालस्य केसराः।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
येन लिप्यते।
मनुष्याणां पुमान् अपत्यम्।
वस्त्रस्य वा चर्मणः निर्मितः वर्तुलाकारः क्रीडानकः।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।

Example

गौः कदलीफलस्य त्वचम् अत्ति।
छादनात् वस्तूनां रक्षणं भवति।
नापितस्य आपणके स्थाने स्थाने केशसमूहाः दृश्यन्ते।
भर्जितः स्तम्बः स्वादिष्टः अस्ति।
माता मृद्भित्तिकायां मृदादेः लेपेन लिम्पनं करोति।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
भो माणवक कुत्र अस्ति तव पिता।
यवनकालीनः दुर