Coating Sanskrit Meaning
आच्छादनम्, आवेष्टनम्, पटलम्, पुटम्, लेपः
Definition
येन लिप्यते।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
कस्यचित् वस्तुनः सः स्तरः यस्य अन्यस्मिन् वस्तुनि लेपनं भवति।
येन व्रणं लिप्यते।
Example
माता मृद्भित्तिकायां मृदादेः लेपेन लिम्पनं करोति।
कुम्भकारः घटे मृत्तिकायाः पटलं करोति।
सः व्रणे भेषजस्य लेपं करोति।
Accepted in SanskritCholer in SanskritAdvance in SanskritSoppy in SanskritExamination Paper in SanskritUnnumberable in SanskritTurgid in SanskritMagisterially in SanskritIntellect in SanskritSecondhand in SanskritPistil in SanskritCriticism in SanskritPollex in SanskritDecease in SanskritManducate in SanskritPile in SanskritUngovernable in SanskritHumanness in SanskritRising in SanskritLoan Shark in Sanskrit