Coaxing Sanskrit Meaning
उपच्छन्दनम्, उपमन्त्रणम्, उल्लापः, उल्लापनम्
Definition
मनोधर्मविशेषः।
कृत्यकृत्यसम्बन्धी दृढनिश्चयः।
किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
दृढनिश्चयात्मकं वचनम्।
मायाकर्म।
क्रुद्धस्य अनुनयः।
कमपि मोदयितुं कृता असत्या अथवा अत्यधिका प्रशंसा।
रुष्टस्य सन्तोषजनकानुकूलः व्यापारः।
स्तुतिवचनैः स्वीकरणप्रेरणानुकूलः व्यापारः।
Example
भीष्मेण आजीवनब्रह्मचर्यस्य प्रतिज्ञा कृता।
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
इन्द्रजालिकेन इन्द्रजालेन मिष्टान्नम् आनीतम्।
सः भार्यायाः आराधनां करोति।
मञ्जुली उपच्छन्दने निपुणा अस्ति।
माता बालकं शमयति।
अहम् इदं कार्यं कर्तुं सोहनाय श्लाघे।
Flooring in SanskritBearable in SanskritGautama Buddha in SanskritFull-of-the-moon in SanskritPomelo in SanskritShow in SanskritFancy Woman in SanskritSorrow in SanskritStairway in SanskritCheerful in SanskritEvery in SanskritLonesome in SanskritRepugnant in SanskritCritic in SanskritStupid in SanskritCocotte in SanskritUnflagging in SanskritRailway System in SanskritSide in SanskritEnquirer in Sanskrit