Cobra Sanskrit Meaning
नागः, फणी, भुजङ्गः
Definition
ते सरीसृपाः ये कद्रोः उत्पन्नाः कश्यपस्य वंशजाः येषां निवासः पाताले अस्ति इति मन्यन्ते।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
सर्पविशेषः, तीव्रविषयुक्तः, फणालाङ्गुलयुक्तः सर्पः।
Example
नागानाम् अष्टकुलानि सन्ति इति मन्यन्ते।
सर्पाः शून्यागारे वसन्ति।
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
गजाय इक्षुः रोचते।
नागः चन्दनतरौ वसति।
Pump in SanskritMount Everest in SanskritVituperation in SanskritFaineant in SanskritIn in SanskritBracing in SanskritPost-mortem Examination in SanskritIll-treatment in SanskritExample in SanskritLiver in SanskritAl-qaeda in SanskritStride in SanskritTransmigration in SanskritSpirits in SanskritEnemy in SanskritShaddock in SanskritBow in SanskritHide in SanskritEmpty in SanskritCheapness in Sanskrit