Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cobweb Sanskrit Meaning

तन्तुजालः, लूतातन्तुः

Definition

कर्पासादेः निर्मितः पटावयवः।
वंशलौहादीनां शाखाप्रशाखादिभिः विनिर्मितं खगमत्स्यादीनां बन्धनार्थे उपयुज्यमानम् साधनम्।
वृक्षविशेषः। यस्य रक्तवर्णीयानि पुष्पाणि वृत्तानि सन्ति अस्य गुणाः तिक्तत्वम् कटुत्वम् कषायत्वम् वातपित्तकफार्तिनाशित्वम् शीतलत्वम् शुक्रवर्धनञ्च।
ऊर्णुनाभस्य जालः।
प्राचीनकालीनः दूरवेधिनीप्रकारः।
धातुं वितत्य प्र

Example

कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
लुब्धकस्य जाले कपोतः बद्धः।
कतिपयकुसुमोद्गमः कद्मबः।
ऊर्णुनाभस्य तन्तुजाले गतः जीवः तस्य भक्ष्यं भवति।
शत्रुणा जालेन दुर्गः ध्वस्तः।
एषः दूरध्वनेः तन्तुः अस्ति।
पाटलचक्षुषि नेत्रे पटलम् आगच्छति।
शरीरे तन्तूनां जालम्