Cock Sanskrit Meaning
उषाकरः, कलविकः, कालज्ञः, काहलः, कुक्कुटः, कृकवाकुः, चरणायुधः, ताम्रचूडः, ताम्रशिखी, दक्षः, नखरायुधः, नखायुधः, नियोद्धा, निशावेदी, पूर्णकः, यामघोषः, यामनादी, रसास्वनः, रात्रिवेदी, विष्किरः, वृताक्षः, शिखण्डिकः, शिखण्डी, शिखी, सुपर्णः, स्वर्णचूडः
Definition
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
जन्तुविशेषः- वन्यजन्तुः यस्य शरीरे कण्टकाः सन्ति।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
तेजःपदार्थविशेषः।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका द
Example
धार्मिकक्रियायै शल्यकण्ठस्य कण्टकं आवश्यकम्।
बाणस्य आघातेन खगः आहतः।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाणां रक्षणं कर्तव्यम्।
पित्तं अन्नस्य पचनक्रियायां सहायकम्।
वेदेषु इन्द्रस्य सूक्