Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Coconut Sanskrit Meaning

कौशिकफलम्, खानोदकम्, दाक्षिणात्यः, नाडिकेलःनारिकेली, नारिकेरः, नारिकेलः, नारिकेलगर्भः, नालिकेरः, पयोधरः, पुटोरकः

Definition

स्त्री-अवयवविशेषः।
समूहेन धान्यस्य क्रयविक्रयस्थानम्।
शीतवल्कसदृशं फलम्।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
भूमेः अत्युन्नतभागः ।
भूमेः परितः लवणयुक्ता जलराशिः।
कृष्णस्य ज्येष्ठः भ्राता यः रोहिण्याः पुत्रः आसीत्।

Example

अरोमशौ स्तनौ पौनौ घनावविषमौ शुभौ
अस्मिन् नगरे अतिमहान् धान्यहाटः अस्ति।
माम् अञ्जीरं रोचते।
सर्पाः शून्यागारे वसन्ति।
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
सागरे मौक्तिकानि सन्ति।
बलरामः शेषनागस्य