Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Coconut Meat Sanskrit Meaning

नारिकेलगर्भः

Definition

समूहेन धान्यस्य क्रयविक्रयस्थानम्।
शिरसः अस्थि।
फलप्रकारः यस्य कवचः कठीनः तथा च यस्य सारः अतीव मधुरः।
पिण्डसदृशम् वर्तुलाकारं वस्तु।

नारिकेलफलस्य सारः।
विस्फोटकानां गोलः यः कस्यापि हननार्थं ध्वंसार्थं वा क्षिप्यते ।
सा मण्डलाकाररेखा यस्याः प्रत्येकः बिन्दुः मध्यबिन्दुतः समान

Example

अस्मिन् नगरे अतिमहान् धान्यहाटः अस्ति।
बसयानस्य अपघाते तस्य कपालः क्षतिग्रस्तः अभवत्। / द्वौ शङ्खकौ कपालानि चत्वारि शिरस्तथा।
सः प्रतिदिने नारिकेलस्य जलं पिबति।

सः नैवेद्याय नारिकेलगर्भं क्रीणाति।
मानवानां कृते रणगोलः हानीकारकः।
सः पुस्तिकायां वर्तुलम् आलेखति।
सैनिकाः शत्