Cocoyam Sanskrit Meaning
कचुः, कच्वी, कालकचुः, वनकचुः, वितण्डा
Definition
अरबानां भाषा।
कन्दविशेषः- यः शाकरूपेण खाद्यते।
लताविशेषः- यस्य रक्तत्वचः मधुराः कन्दाः खाद्यन्ते।
Example
एतत् पुस्तकम् अरबी-भाषायाम् अस्ति।
नैके अरबवासिनः मम मित्राणि सन्ति।
कन्दमूलत्वात् व्रते लोहितालुः भक्ष्यते।
सीता कचूनां शाकं करोति।
कृषकः लोहितालुलतायाः उपरि कीटनाशकं द्रव्यम् अभिप्रुषायति।
Potable in SanskritTranslate in SanskritSound in SanskritCurtain in SanskritClever in SanskritMale Monarch in SanskritHuman Relationship in SanskritTimelessness in SanskritLocate in SanskritBlue Lotus in SanskritVesture in SanskritPickaxe in SanskritKnockout in SanskritWhacking in SanskritNicker in SanskritMeteor in SanskritCollision in SanskritTen in SanskritImmediately in SanskritInsobriety in Sanskrit